Declension table of ?apāpakāśin

Deva

MasculineSingularDualPlural
Nominativeapāpakāśī apāpakāśinau apāpakāśinaḥ
Vocativeapāpakāśin apāpakāśinau apāpakāśinaḥ
Accusativeapāpakāśinam apāpakāśinau apāpakāśinaḥ
Instrumentalapāpakāśinā apāpakāśibhyām apāpakāśibhiḥ
Dativeapāpakāśine apāpakāśibhyām apāpakāśibhyaḥ
Ablativeapāpakāśinaḥ apāpakāśibhyām apāpakāśibhyaḥ
Genitiveapāpakāśinaḥ apāpakāśinoḥ apāpakāśinām
Locativeapāpakāśini apāpakāśinoḥ apāpakāśiṣu

Compound apāpakāśi -

Adverb -apāpakāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria