Declension table of ?apāpakṛt

Deva

NeuterSingularDualPlural
Nominativeapāpakṛt apāpakṛtī apāpakṛnti
Vocativeapāpakṛt apāpakṛtī apāpakṛnti
Accusativeapāpakṛt apāpakṛtī apāpakṛnti
Instrumentalapāpakṛtā apāpakṛdbhyām apāpakṛdbhiḥ
Dativeapāpakṛte apāpakṛdbhyām apāpakṛdbhyaḥ
Ablativeapāpakṛtaḥ apāpakṛdbhyām apāpakṛdbhyaḥ
Genitiveapāpakṛtaḥ apāpakṛtoḥ apāpakṛtām
Locativeapāpakṛti apāpakṛtoḥ apāpakṛtsu

Compound apāpakṛt -

Adverb -apāpakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria