Declension table of ?apānṛta

Deva

MasculineSingularDualPlural
Nominativeapānṛtaḥ apānṛtau apānṛtāḥ
Vocativeapānṛta apānṛtau apānṛtāḥ
Accusativeapānṛtam apānṛtau apānṛtān
Instrumentalapānṛtena apānṛtābhyām apānṛtaiḥ apānṛtebhiḥ
Dativeapānṛtāya apānṛtābhyām apānṛtebhyaḥ
Ablativeapānṛtāt apānṛtābhyām apānṛtebhyaḥ
Genitiveapānṛtasya apānṛtayoḥ apānṛtānām
Locativeapānṛte apānṛtayoḥ apānṛteṣu

Compound apānṛta -

Adverb -apānṛtam -apānṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria