Declension table of ?apāmpitta

Deva

NeuterSingularDualPlural
Nominativeapāmpittam apāmpitte apāmpittāni
Vocativeapāmpitta apāmpitte apāmpittāni
Accusativeapāmpittam apāmpitte apāmpittāni
Instrumentalapāmpittena apāmpittābhyām apāmpittaiḥ
Dativeapāmpittāya apāmpittābhyām apāmpittebhyaḥ
Ablativeapāmpittāt apāmpittābhyām apāmpittebhyaḥ
Genitiveapāmpittasya apāmpittayoḥ apāmpittānām
Locativeapāmpitte apāmpittayoḥ apāmpitteṣu

Compound apāmpitta -

Adverb -apāmpittam -apāmpittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria