Declension table of ?apāmārjana

Deva

NeuterSingularDualPlural
Nominativeapāmārjanam apāmārjane apāmārjanāni
Vocativeapāmārjana apāmārjane apāmārjanāni
Accusativeapāmārjanam apāmārjane apāmārjanāni
Instrumentalapāmārjanena apāmārjanābhyām apāmārjanaiḥ
Dativeapāmārjanāya apāmārjanābhyām apāmārjanebhyaḥ
Ablativeapāmārjanāt apāmārjanābhyām apāmārjanebhyaḥ
Genitiveapāmārjanasya apāmārjanayoḥ apāmārjanānām
Locativeapāmārjane apāmārjanayoḥ apāmārjaneṣu

Compound apāmārjana -

Adverb -apāmārjanam -apāmārjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria