Declension table of ?apādya

Deva

NeuterSingularDualPlural
Nominativeapādyam apādye apādyāni
Vocativeapādya apādye apādyāni
Accusativeapādyam apādye apādyāni
Instrumentalapādyena apādyābhyām apādyaiḥ
Dativeapādyāya apādyābhyām apādyebhyaḥ
Ablativeapādyāt apādyābhyām apādyebhyaḥ
Genitiveapādyasya apādyayoḥ apādyānām
Locativeapādye apādyayoḥ apādyeṣu

Compound apādya -

Adverb -apādyam -apādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria