Declension table of ?apādaka

Deva

MasculineSingularDualPlural
Nominativeapādakaḥ apādakau apādakāḥ
Vocativeapādaka apādakau apādakāḥ
Accusativeapādakam apādakau apādakān
Instrumentalapādakena apādakābhyām apādakaiḥ apādakebhiḥ
Dativeapādakāya apādakābhyām apādakebhyaḥ
Ablativeapādakāt apādakābhyām apādakebhyaḥ
Genitiveapādakasya apādakayoḥ apādakānām
Locativeapādake apādakayoḥ apādakeṣu

Compound apādaka -

Adverb -apādakam -apādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria