Declension table of ?apādāntīyā

Deva

FeminineSingularDualPlural
Nominativeapādāntīyā apādāntīye apādāntīyāḥ
Vocativeapādāntīye apādāntīye apādāntīyāḥ
Accusativeapādāntīyām apādāntīye apādāntīyāḥ
Instrumentalapādāntīyayā apādāntīyābhyām apādāntīyābhiḥ
Dativeapādāntīyāyai apādāntīyābhyām apādāntīyābhyaḥ
Ablativeapādāntīyāyāḥ apādāntīyābhyām apādāntīyābhyaḥ
Genitiveapādāntīyāyāḥ apādāntīyayoḥ apādāntīyānām
Locativeapādāntīyāyām apādāntīyayoḥ apādāntīyāsu

Adverb -apādāntīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria