Declension table of ?apādāntīya

Deva

MasculineSingularDualPlural
Nominativeapādāntīyaḥ apādāntīyau apādāntīyāḥ
Vocativeapādāntīya apādāntīyau apādāntīyāḥ
Accusativeapādāntīyam apādāntīyau apādāntīyān
Instrumentalapādāntīyena apādāntīyābhyām apādāntīyaiḥ apādāntīyebhiḥ
Dativeapādāntīyāya apādāntīyābhyām apādāntīyebhyaḥ
Ablativeapādāntīyāt apādāntīyābhyām apādāntīyebhyaḥ
Genitiveapādāntīyasya apādāntīyayoḥ apādāntīyānām
Locativeapādāntīye apādāntīyayoḥ apādāntīyeṣu

Compound apādāntīya -

Adverb -apādāntīyam -apādāntīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria