Declension table of ?apādādi

Deva

MasculineSingularDualPlural
Nominativeapādādiḥ apādādī apādādayaḥ
Vocativeapādāde apādādī apādādayaḥ
Accusativeapādādim apādādī apādādīn
Instrumentalapādādinā apādādibhyām apādādibhiḥ
Dativeapādādaye apādādibhyām apādādibhyaḥ
Ablativeapādādeḥ apādādibhyām apādādibhyaḥ
Genitiveapādādeḥ apādādyoḥ apādādīnām
Locativeapādādau apādādyoḥ apādādiṣu

Compound apādādi -

Adverb -apādādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria