Declension table of ?apāda

Deva

MasculineSingularDualPlural
Nominativeapādaḥ apādau apādāḥ
Vocativeapāda apādau apādāḥ
Accusativeapādam apādau apādān
Instrumentalapādena apādābhyām apādaiḥ apādebhiḥ
Dativeapādāya apādābhyām apādebhyaḥ
Ablativeapādāt apādābhyām apādebhyaḥ
Genitiveapādasya apādayoḥ apādānām
Locativeapāde apādayoḥ apādeṣu

Compound apāda -

Adverb -apādam -apādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria