Declension table of ?apācya

Deva

MasculineSingularDualPlural
Nominativeapācyaḥ apācyau apācyāḥ
Vocativeapācya apācyau apācyāḥ
Accusativeapācyam apācyau apācyān
Instrumentalapācyena apācyābhyām apācyaiḥ apācyebhiḥ
Dativeapācyāya apācyābhyām apācyebhyaḥ
Ablativeapācyāt apācyābhyām apācyebhyaḥ
Genitiveapācyasya apācyayoḥ apācyānām
Locativeapācye apācyayoḥ apācyeṣu

Compound apācya -

Adverb -apācyam -apācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria