Declension table of ?apāṭhya

Deva

MasculineSingularDualPlural
Nominativeapāṭhyaḥ apāṭhyau apāṭhyāḥ
Vocativeapāṭhya apāṭhyau apāṭhyāḥ
Accusativeapāṭhyam apāṭhyau apāṭhyān
Instrumentalapāṭhyena apāṭhyābhyām apāṭhyaiḥ apāṭhyebhiḥ
Dativeapāṭhyāya apāṭhyābhyām apāṭhyebhyaḥ
Ablativeapāṭhyāt apāṭhyābhyām apāṭhyebhyaḥ
Genitiveapāṭhyasya apāṭhyayoḥ apāṭhyānām
Locativeapāṭhye apāṭhyayoḥ apāṭhyeṣu

Compound apāṭhya -

Adverb -apāṭhyam -apāṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria