Declension table of ?apāṣṭhihā

Deva

FeminineSingularDualPlural
Nominativeapāṣṭhihā apāṣṭhihe apāṣṭhihāḥ
Vocativeapāṣṭhihe apāṣṭhihe apāṣṭhihāḥ
Accusativeapāṣṭhihām apāṣṭhihe apāṣṭhihāḥ
Instrumentalapāṣṭhihayā apāṣṭhihābhyām apāṣṭhihābhiḥ
Dativeapāṣṭhihāyai apāṣṭhihābhyām apāṣṭhihābhyaḥ
Ablativeapāṣṭhihāyāḥ apāṣṭhihābhyām apāṣṭhihābhyaḥ
Genitiveapāṣṭhihāyāḥ apāṣṭhihayoḥ apāṣṭhihānām
Locativeapāṣṭhihāyām apāṣṭhihayoḥ apāṣṭhihāsu

Adverb -apāṣṭhiham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria