Declension table of ?apāṣṭhavat

Deva

NeuterSingularDualPlural
Nominativeapāṣṭhavat apāṣṭhavantī apāṣṭhavatī apāṣṭhavanti
Vocativeapāṣṭhavat apāṣṭhavantī apāṣṭhavatī apāṣṭhavanti
Accusativeapāṣṭhavat apāṣṭhavantī apāṣṭhavatī apāṣṭhavanti
Instrumentalapāṣṭhavatā apāṣṭhavadbhyām apāṣṭhavadbhiḥ
Dativeapāṣṭhavate apāṣṭhavadbhyām apāṣṭhavadbhyaḥ
Ablativeapāṣṭhavataḥ apāṣṭhavadbhyām apāṣṭhavadbhyaḥ
Genitiveapāṣṭhavataḥ apāṣṭhavatoḥ apāṣṭhavatām
Locativeapāṣṭhavati apāṣṭhavatoḥ apāṣṭhavatsu

Adverb -apāṣṭhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria