Declension table of ?apaḥsaṃvarta

Deva

MasculineSingularDualPlural
Nominativeapaḥsaṃvartaḥ apaḥsaṃvartau apaḥsaṃvartāḥ
Vocativeapaḥsaṃvarta apaḥsaṃvartau apaḥsaṃvartāḥ
Accusativeapaḥsaṃvartam apaḥsaṃvartau apaḥsaṃvartān
Instrumentalapaḥsaṃvartena apaḥsaṃvartābhyām apaḥsaṃvartaiḥ apaḥsaṃvartebhiḥ
Dativeapaḥsaṃvartāya apaḥsaṃvartābhyām apaḥsaṃvartebhyaḥ
Ablativeapaḥsaṃvartāt apaḥsaṃvartābhyām apaḥsaṃvartebhyaḥ
Genitiveapaḥsaṃvartasya apaḥsaṃvartayoḥ apaḥsaṃvartānām
Locativeapaḥsaṃvarte apaḥsaṃvartayoḥ apaḥsaṃvarteṣu

Compound apaḥsaṃvarta -

Adverb -apaḥsaṃvartam -apaḥsaṃvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria