Declension table of ?apṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeapṛṣṭā apṛṣṭe apṛṣṭāḥ
Vocativeapṛṣṭe apṛṣṭe apṛṣṭāḥ
Accusativeapṛṣṭām apṛṣṭe apṛṣṭāḥ
Instrumentalapṛṣṭayā apṛṣṭābhyām apṛṣṭābhiḥ
Dativeapṛṣṭāyai apṛṣṭābhyām apṛṣṭābhyaḥ
Ablativeapṛṣṭāyāḥ apṛṣṭābhyām apṛṣṭābhyaḥ
Genitiveapṛṣṭāyāḥ apṛṣṭayoḥ apṛṣṭānām
Locativeapṛṣṭāyām apṛṣṭayoḥ apṛṣṭāsu

Adverb -apṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria