Declension table of ?anyūnādhika

Deva

MasculineSingularDualPlural
Nominativeanyūnādhikaḥ anyūnādhikau anyūnādhikāḥ
Vocativeanyūnādhika anyūnādhikau anyūnādhikāḥ
Accusativeanyūnādhikam anyūnādhikau anyūnādhikān
Instrumentalanyūnādhikena anyūnādhikābhyām anyūnādhikaiḥ anyūnādhikebhiḥ
Dativeanyūnādhikāya anyūnādhikābhyām anyūnādhikebhyaḥ
Ablativeanyūnādhikāt anyūnādhikābhyām anyūnādhikebhyaḥ
Genitiveanyūnādhikasya anyūnādhikayoḥ anyūnādhikānām
Locativeanyūnādhike anyūnādhikayoḥ anyūnādhikeṣu

Compound anyūnādhika -

Adverb -anyūnādhikam -anyūnādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria