Declension table of ?anyonyavibhāga

Deva

MasculineSingularDualPlural
Nominativeanyonyavibhāgaḥ anyonyavibhāgau anyonyavibhāgāḥ
Vocativeanyonyavibhāga anyonyavibhāgau anyonyavibhāgāḥ
Accusativeanyonyavibhāgam anyonyavibhāgau anyonyavibhāgān
Instrumentalanyonyavibhāgena anyonyavibhāgābhyām anyonyavibhāgaiḥ anyonyavibhāgebhiḥ
Dativeanyonyavibhāgāya anyonyavibhāgābhyām anyonyavibhāgebhyaḥ
Ablativeanyonyavibhāgāt anyonyavibhāgābhyām anyonyavibhāgebhyaḥ
Genitiveanyonyavibhāgasya anyonyavibhāgayoḥ anyonyavibhāgānām
Locativeanyonyavibhāge anyonyavibhāgayoḥ anyonyavibhāgeṣu

Compound anyonyavibhāga -

Adverb -anyonyavibhāgam -anyonyavibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria