Declension table of ?anyoktikaṇṭhābharaṇa

Deva

NeuterSingularDualPlural
Nominativeanyoktikaṇṭhābharaṇam anyoktikaṇṭhābharaṇe anyoktikaṇṭhābharaṇāni
Vocativeanyoktikaṇṭhābharaṇa anyoktikaṇṭhābharaṇe anyoktikaṇṭhābharaṇāni
Accusativeanyoktikaṇṭhābharaṇam anyoktikaṇṭhābharaṇe anyoktikaṇṭhābharaṇāni
Instrumentalanyoktikaṇṭhābharaṇena anyoktikaṇṭhābharaṇābhyām anyoktikaṇṭhābharaṇaiḥ
Dativeanyoktikaṇṭhābharaṇāya anyoktikaṇṭhābharaṇābhyām anyoktikaṇṭhābharaṇebhyaḥ
Ablativeanyoktikaṇṭhābharaṇāt anyoktikaṇṭhābharaṇābhyām anyoktikaṇṭhābharaṇebhyaḥ
Genitiveanyoktikaṇṭhābharaṇasya anyoktikaṇṭhābharaṇayoḥ anyoktikaṇṭhābharaṇānām
Locativeanyoktikaṇṭhābharaṇe anyoktikaṇṭhābharaṇayoḥ anyoktikaṇṭhābharaṇeṣu

Compound anyoktikaṇṭhābharaṇa -

Adverb -anyoktikaṇṭhābharaṇam -anyoktikaṇṭhābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria