Declension table of ?anyedyuska

Deva

NeuterSingularDualPlural
Nominativeanyedyuskam anyedyuske anyedyuskāni
Vocativeanyedyuska anyedyuske anyedyuskāni
Accusativeanyedyuskam anyedyuske anyedyuskāni
Instrumentalanyedyuskena anyedyuskābhyām anyedyuskaiḥ
Dativeanyedyuskāya anyedyuskābhyām anyedyuskebhyaḥ
Ablativeanyedyuskāt anyedyuskābhyām anyedyuskebhyaḥ
Genitiveanyedyuskasya anyedyuskayoḥ anyedyuskānām
Locativeanyedyuske anyedyuskayoḥ anyedyuskeṣu

Compound anyedyuska -

Adverb -anyedyuskam -anyedyuskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria