Declension table of ?anyaśaṅkita

Deva

MasculineSingularDualPlural
Nominativeanyaśaṅkitaḥ anyaśaṅkitau anyaśaṅkitāḥ
Vocativeanyaśaṅkita anyaśaṅkitau anyaśaṅkitāḥ
Accusativeanyaśaṅkitam anyaśaṅkitau anyaśaṅkitān
Instrumentalanyaśaṅkitena anyaśaṅkitābhyām anyaśaṅkitaiḥ anyaśaṅkitebhiḥ
Dativeanyaśaṅkitāya anyaśaṅkitābhyām anyaśaṅkitebhyaḥ
Ablativeanyaśaṅkitāt anyaśaṅkitābhyām anyaśaṅkitebhyaḥ
Genitiveanyaśaṅkitasya anyaśaṅkitayoḥ anyaśaṅkitānām
Locativeanyaśaṅkite anyaśaṅkitayoḥ anyaśaṅkiteṣu

Compound anyaśaṅkita -

Adverb -anyaśaṅkitam -anyaśaṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria