Declension table of ?anyatsthānagatā

Deva

FeminineSingularDualPlural
Nominativeanyatsthānagatā anyatsthānagate anyatsthānagatāḥ
Vocativeanyatsthānagate anyatsthānagate anyatsthānagatāḥ
Accusativeanyatsthānagatām anyatsthānagate anyatsthānagatāḥ
Instrumentalanyatsthānagatayā anyatsthānagatābhyām anyatsthānagatābhiḥ
Dativeanyatsthānagatāyai anyatsthānagatābhyām anyatsthānagatābhyaḥ
Ablativeanyatsthānagatāyāḥ anyatsthānagatābhyām anyatsthānagatābhyaḥ
Genitiveanyatsthānagatāyāḥ anyatsthānagatayoḥ anyatsthānagatānām
Locativeanyatsthānagatāyām anyatsthānagatayoḥ anyatsthānagatāsu

Adverb -anyatsthānagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria