Declension table of ?anyathādarśana

Deva

NeuterSingularDualPlural
Nominativeanyathādarśanam anyathādarśane anyathādarśanāni
Vocativeanyathādarśana anyathādarśane anyathādarśanāni
Accusativeanyathādarśanam anyathādarśane anyathādarśanāni
Instrumentalanyathādarśanena anyathādarśanābhyām anyathādarśanaiḥ
Dativeanyathādarśanāya anyathādarśanābhyām anyathādarśanebhyaḥ
Ablativeanyathādarśanāt anyathādarśanābhyām anyathādarśanebhyaḥ
Genitiveanyathādarśanasya anyathādarśanayoḥ anyathādarśanānām
Locativeanyathādarśane anyathādarśanayoḥ anyathādarśaneṣu

Compound anyathādarśana -

Adverb -anyathādarśanam -anyathādarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria