Declension table of ?anyathābhūta

Deva

NeuterSingularDualPlural
Nominativeanyathābhūtam anyathābhūte anyathābhūtāni
Vocativeanyathābhūta anyathābhūte anyathābhūtāni
Accusativeanyathābhūtam anyathābhūte anyathābhūtāni
Instrumentalanyathābhūtena anyathābhūtābhyām anyathābhūtaiḥ
Dativeanyathābhūtāya anyathābhūtābhyām anyathābhūtebhyaḥ
Ablativeanyathābhūtāt anyathābhūtābhyām anyathābhūtebhyaḥ
Genitiveanyathābhūtasya anyathābhūtayoḥ anyathābhūtānām
Locativeanyathābhūte anyathābhūtayoḥ anyathābhūteṣu

Compound anyathābhūta -

Adverb -anyathābhūtam -anyathābhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria