Declension table of ?anyathābhidhāna

Deva

NeuterSingularDualPlural
Nominativeanyathābhidhānam anyathābhidhāne anyathābhidhānāni
Vocativeanyathābhidhāna anyathābhidhāne anyathābhidhānāni
Accusativeanyathābhidhānam anyathābhidhāne anyathābhidhānāni
Instrumentalanyathābhidhānena anyathābhidhānābhyām anyathābhidhānaiḥ
Dativeanyathābhidhānāya anyathābhidhānābhyām anyathābhidhānebhyaḥ
Ablativeanyathābhidhānāt anyathābhidhānābhyām anyathābhidhānebhyaḥ
Genitiveanyathābhidhānasya anyathābhidhānayoḥ anyathābhidhānānām
Locativeanyathābhidhāne anyathābhidhānayoḥ anyathābhidhāneṣu

Compound anyathābhidhāna -

Adverb -anyathābhidhānam -anyathābhidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria