Declension table of ?anyāśrita

Deva

MasculineSingularDualPlural
Nominativeanyāśritaḥ anyāśritau anyāśritāḥ
Vocativeanyāśrita anyāśritau anyāśritāḥ
Accusativeanyāśritam anyāśritau anyāśritān
Instrumentalanyāśritena anyāśritābhyām anyāśritaiḥ anyāśritebhiḥ
Dativeanyāśritāya anyāśritābhyām anyāśritebhyaḥ
Ablativeanyāśritāt anyāśritābhyām anyāśritebhyaḥ
Genitiveanyāśritasya anyāśritayoḥ anyāśritānām
Locativeanyāśrite anyāśritayoḥ anyāśriteṣu

Compound anyāśrita -

Adverb -anyāśritam -anyāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria