Declension table of ?anyāśrayaṇa

Deva

NeuterSingularDualPlural
Nominativeanyāśrayaṇam anyāśrayaṇe anyāśrayaṇāni
Vocativeanyāśrayaṇa anyāśrayaṇe anyāśrayaṇāni
Accusativeanyāśrayaṇam anyāśrayaṇe anyāśrayaṇāni
Instrumentalanyāśrayaṇena anyāśrayaṇābhyām anyāśrayaṇaiḥ
Dativeanyāśrayaṇāya anyāśrayaṇābhyām anyāśrayaṇebhyaḥ
Ablativeanyāśrayaṇāt anyāśrayaṇābhyām anyāśrayaṇebhyaḥ
Genitiveanyāśrayaṇasya anyāśrayaṇayoḥ anyāśrayaṇānām
Locativeanyāśrayaṇe anyāśrayaṇayoḥ anyāśrayaṇeṣu

Compound anyāśrayaṇa -

Adverb -anyāśrayaṇam -anyāśrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria