Declension table of ?anyāyavṛtti

Deva

MasculineSingularDualPlural
Nominativeanyāyavṛttiḥ anyāyavṛttī anyāyavṛttayaḥ
Vocativeanyāyavṛtte anyāyavṛttī anyāyavṛttayaḥ
Accusativeanyāyavṛttim anyāyavṛttī anyāyavṛttīn
Instrumentalanyāyavṛttinā anyāyavṛttibhyām anyāyavṛttibhiḥ
Dativeanyāyavṛttaye anyāyavṛttibhyām anyāyavṛttibhyaḥ
Ablativeanyāyavṛtteḥ anyāyavṛttibhyām anyāyavṛttibhyaḥ
Genitiveanyāyavṛtteḥ anyāyavṛttyoḥ anyāyavṛttīnām
Locativeanyāyavṛttau anyāyavṛttyoḥ anyāyavṛttiṣu

Compound anyāyavṛtti -

Adverb -anyāyavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria