Declension table of ?anyārthatva

Deva

NeuterSingularDualPlural
Nominativeanyārthatvam anyārthatve anyārthatvāni
Vocativeanyārthatva anyārthatve anyārthatvāni
Accusativeanyārthatvam anyārthatve anyārthatvāni
Instrumentalanyārthatvena anyārthatvābhyām anyārthatvaiḥ
Dativeanyārthatvāya anyārthatvābhyām anyārthatvebhyaḥ
Ablativeanyārthatvāt anyārthatvābhyām anyārthatvebhyaḥ
Genitiveanyārthatvasya anyārthatvayoḥ anyārthatvānām
Locativeanyārthatve anyārthatvayoḥ anyārthatveṣu

Compound anyārthatva -

Adverb -anyārthatvam -anyārthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria