Declension table of ?anyādṛkṣī

Deva

FeminineSingularDualPlural
Nominativeanyādṛkṣī anyādṛkṣyau anyādṛkṣyaḥ
Vocativeanyādṛkṣi anyādṛkṣyau anyādṛkṣyaḥ
Accusativeanyādṛkṣīm anyādṛkṣyau anyādṛkṣīḥ
Instrumentalanyādṛkṣyā anyādṛkṣībhyām anyādṛkṣībhiḥ
Dativeanyādṛkṣyai anyādṛkṣībhyām anyādṛkṣībhyaḥ
Ablativeanyādṛkṣyāḥ anyādṛkṣībhyām anyādṛkṣībhyaḥ
Genitiveanyādṛkṣyāḥ anyādṛkṣyoḥ anyādṛkṣīṇām
Locativeanyādṛkṣyām anyādṛkṣyoḥ anyādṛkṣīṣu

Compound anyādṛkṣi - anyādṛkṣī -

Adverb -anyādṛkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria