Declension table of ?anveṣṭavyā

Deva

FeminineSingularDualPlural
Nominativeanveṣṭavyā anveṣṭavye anveṣṭavyāḥ
Vocativeanveṣṭavye anveṣṭavye anveṣṭavyāḥ
Accusativeanveṣṭavyām anveṣṭavye anveṣṭavyāḥ
Instrumentalanveṣṭavyayā anveṣṭavyābhyām anveṣṭavyābhiḥ
Dativeanveṣṭavyāyai anveṣṭavyābhyām anveṣṭavyābhyaḥ
Ablativeanveṣṭavyāyāḥ anveṣṭavyābhyām anveṣṭavyābhyaḥ
Genitiveanveṣṭavyāyāḥ anveṣṭavyayoḥ anveṣṭavyānām
Locativeanveṣṭavyāyām anveṣṭavyayoḥ anveṣṭavyāsu

Adverb -anveṣṭavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria