Declension table of ?anveṣṭṛ

Deva

MasculineSingularDualPlural
Nominativeanveṣṭā anveṣṭārau anveṣṭāraḥ
Vocativeanveṣṭaḥ anveṣṭārau anveṣṭāraḥ
Accusativeanveṣṭāram anveṣṭārau anveṣṭṝn
Instrumentalanveṣṭrā anveṣṭṛbhyām anveṣṭṛbhiḥ
Dativeanveṣṭre anveṣṭṛbhyām anveṣṭṛbhyaḥ
Ablativeanveṣṭuḥ anveṣṭṛbhyām anveṣṭṛbhyaḥ
Genitiveanveṣṭuḥ anveṣṭroḥ anveṣṭṝṇām
Locativeanveṣṭari anveṣṭroḥ anveṣṭṛṣu

Compound anveṣṭṛ -

Adverb -anveṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria