Declension table of ?anvañc

Deva

MasculineSingularDualPlural
Nominativeanvaṅ anvañcau anvañcaḥ
Vocativeanvaṅ anvañcau anvañcaḥ
Accusativeanvañcam anvañcau anvañcaḥ
Instrumentalanvañcā anvaṅbhyām anvaṅbhiḥ
Dativeanvañce anvaṅbhyām anvaṅbhyaḥ
Ablativeanvañcaḥ anvaṅbhyām anvaṅbhyaḥ
Genitiveanvañcaḥ anvañcoḥ anvañcām
Locativeanvañci anvañcoḥ anvaṅsu

Compound anvaṅ -

Adverb -anvaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria