Declension table of ?anvayavyatirekiṇī

Deva

FeminineSingularDualPlural
Nominativeanvayavyatirekiṇī anvayavyatirekiṇyau anvayavyatirekiṇyaḥ
Vocativeanvayavyatirekiṇi anvayavyatirekiṇyau anvayavyatirekiṇyaḥ
Accusativeanvayavyatirekiṇīm anvayavyatirekiṇyau anvayavyatirekiṇīḥ
Instrumentalanvayavyatirekiṇyā anvayavyatirekiṇībhyām anvayavyatirekiṇībhiḥ
Dativeanvayavyatirekiṇyai anvayavyatirekiṇībhyām anvayavyatirekiṇībhyaḥ
Ablativeanvayavyatirekiṇyāḥ anvayavyatirekiṇībhyām anvayavyatirekiṇībhyaḥ
Genitiveanvayavyatirekiṇyāḥ anvayavyatirekiṇyoḥ anvayavyatirekiṇīnām
Locativeanvayavyatirekiṇyām anvayavyatirekiṇyoḥ anvayavyatirekiṇīṣu

Compound anvayavyatirekiṇi - anvayavyatirekiṇī -

Adverb -anvayavyatirekiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria