Declension table of ?anvayāgatā

Deva

FeminineSingularDualPlural
Nominativeanvayāgatā anvayāgate anvayāgatāḥ
Vocativeanvayāgate anvayāgate anvayāgatāḥ
Accusativeanvayāgatām anvayāgate anvayāgatāḥ
Instrumentalanvayāgatayā anvayāgatābhyām anvayāgatābhiḥ
Dativeanvayāgatāyai anvayāgatābhyām anvayāgatābhyaḥ
Ablativeanvayāgatāyāḥ anvayāgatābhyām anvayāgatābhyaḥ
Genitiveanvayāgatāyāḥ anvayāgatayoḥ anvayāgatānām
Locativeanvayāgatāyām anvayāgatayoḥ anvayāgatāsu

Adverb -anvayāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria