Declension table of anvarthagrahaṇa

Deva

NeuterSingularDualPlural
Nominativeanvarthagrahaṇam anvarthagrahaṇe anvarthagrahaṇāni
Vocativeanvarthagrahaṇa anvarthagrahaṇe anvarthagrahaṇāni
Accusativeanvarthagrahaṇam anvarthagrahaṇe anvarthagrahaṇāni
Instrumentalanvarthagrahaṇena anvarthagrahaṇābhyām anvarthagrahaṇaiḥ
Dativeanvarthagrahaṇāya anvarthagrahaṇābhyām anvarthagrahaṇebhyaḥ
Ablativeanvarthagrahaṇāt anvarthagrahaṇābhyām anvarthagrahaṇebhyaḥ
Genitiveanvarthagrahaṇasya anvarthagrahaṇayoḥ anvarthagrahaṇānām
Locativeanvarthagrahaṇe anvarthagrahaṇayoḥ anvarthagrahaṇeṣu

Compound anvarthagrahaṇa -

Adverb -anvarthagrahaṇam -anvarthagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria