Declension table of ?anvakṣarasandhi

Deva

MasculineSingularDualPlural
Nominativeanvakṣarasandhiḥ anvakṣarasandhī anvakṣarasandhayaḥ
Vocativeanvakṣarasandhe anvakṣarasandhī anvakṣarasandhayaḥ
Accusativeanvakṣarasandhim anvakṣarasandhī anvakṣarasandhīn
Instrumentalanvakṣarasandhinā anvakṣarasandhibhyām anvakṣarasandhibhiḥ
Dativeanvakṣarasandhaye anvakṣarasandhibhyām anvakṣarasandhibhyaḥ
Ablativeanvakṣarasandheḥ anvakṣarasandhibhyām anvakṣarasandhibhyaḥ
Genitiveanvakṣarasandheḥ anvakṣarasandhyoḥ anvakṣarasandhīnām
Locativeanvakṣarasandhau anvakṣarasandhyoḥ anvakṣarasandhiṣu

Compound anvakṣarasandhi -

Adverb -anvakṣarasandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria