Declension table of ?anvakṣa

Deva

MasculineSingularDualPlural
Nominativeanvakṣaḥ anvakṣau anvakṣāḥ
Vocativeanvakṣa anvakṣau anvakṣāḥ
Accusativeanvakṣam anvakṣau anvakṣān
Instrumentalanvakṣeṇa anvakṣābhyām anvakṣaiḥ anvakṣebhiḥ
Dativeanvakṣāya anvakṣābhyām anvakṣebhyaḥ
Ablativeanvakṣāt anvakṣābhyām anvakṣebhyaḥ
Genitiveanvakṣasya anvakṣayoḥ anvakṣāṇām
Locativeanvakṣe anvakṣayoḥ anvakṣeṣu

Compound anvakṣa -

Adverb -anvakṣam -anvakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria