Declension table of ?anvāśritā

Deva

FeminineSingularDualPlural
Nominativeanvāśritā anvāśrite anvāśritāḥ
Vocativeanvāśrite anvāśrite anvāśritāḥ
Accusativeanvāśritām anvāśrite anvāśritāḥ
Instrumentalanvāśritayā anvāśritābhyām anvāśritābhiḥ
Dativeanvāśritāyai anvāśritābhyām anvāśritābhyaḥ
Ablativeanvāśritāyāḥ anvāśritābhyām anvāśritābhyaḥ
Genitiveanvāśritāyāḥ anvāśritayoḥ anvāśritānām
Locativeanvāśritāyām anvāśritayoḥ anvāśritāsu

Adverb -anvāśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria