Declension table of ?anvāśrita

Deva

NeuterSingularDualPlural
Nominativeanvāśritam anvāśrite anvāśritāni
Vocativeanvāśrita anvāśrite anvāśritāni
Accusativeanvāśritam anvāśrite anvāśritāni
Instrumentalanvāśritena anvāśritābhyām anvāśritaiḥ
Dativeanvāśritāya anvāśritābhyām anvāśritebhyaḥ
Ablativeanvāśritāt anvāśritābhyām anvāśritebhyaḥ
Genitiveanvāśritasya anvāśritayoḥ anvāśritānām
Locativeanvāśrite anvāśritayoḥ anvāśriteṣu

Compound anvāśrita -

Adverb -anvāśritam -anvāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria