Declension table of ?anvāyattā

Deva

FeminineSingularDualPlural
Nominativeanvāyattā anvāyatte anvāyattāḥ
Vocativeanvāyatte anvāyatte anvāyattāḥ
Accusativeanvāyattām anvāyatte anvāyattāḥ
Instrumentalanvāyattayā anvāyattābhyām anvāyattābhiḥ
Dativeanvāyattāyai anvāyattābhyām anvāyattābhyaḥ
Ablativeanvāyattāyāḥ anvāyattābhyām anvāyattābhyaḥ
Genitiveanvāyattāyāḥ anvāyattayoḥ anvāyattānām
Locativeanvāyattāyām anvāyattayoḥ anvāyattāsu

Adverb -anvāyattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria