Declension table of ?anvāyātyā

Deva

FeminineSingularDualPlural
Nominativeanvāyātyā anvāyātye anvāyātyāḥ
Vocativeanvāyātye anvāyātye anvāyātyāḥ
Accusativeanvāyātyām anvāyātye anvāyātyāḥ
Instrumentalanvāyātyayā anvāyātyābhyām anvāyātyābhiḥ
Dativeanvāyātyāyai anvāyātyābhyām anvāyātyābhyaḥ
Ablativeanvāyātyāyāḥ anvāyātyābhyām anvāyātyābhyaḥ
Genitiveanvāyātyāyāḥ anvāyātyayoḥ anvāyātyānām
Locativeanvāyātyāyām anvāyātyayoḥ anvāyātyāsu

Adverb -anvāyātyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria