Declension table of anvāsana

Deva

NeuterSingularDualPlural
Nominativeanvāsanam anvāsane anvāsanāni
Vocativeanvāsana anvāsane anvāsanāni
Accusativeanvāsanam anvāsane anvāsanāni
Instrumentalanvāsanena anvāsanābhyām anvāsanaiḥ
Dativeanvāsanāya anvāsanābhyām anvāsanebhyaḥ
Ablativeanvāsanāt anvāsanābhyām anvāsanebhyaḥ
Genitiveanvāsanasya anvāsanayoḥ anvāsanānām
Locativeanvāsane anvāsanayoḥ anvāsaneṣu

Compound anvāsana -

Adverb -anvāsanam -anvāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria