Declension table of ?anvārambhaṇa

Deva

NeuterSingularDualPlural
Nominativeanvārambhaṇam anvārambhaṇe anvārambhaṇāni
Vocativeanvārambhaṇa anvārambhaṇe anvārambhaṇāni
Accusativeanvārambhaṇam anvārambhaṇe anvārambhaṇāni
Instrumentalanvārambhaṇena anvārambhaṇābhyām anvārambhaṇaiḥ
Dativeanvārambhaṇāya anvārambhaṇābhyām anvārambhaṇebhyaḥ
Ablativeanvārambhaṇāt anvārambhaṇābhyām anvārambhaṇebhyaḥ
Genitiveanvārambhaṇasya anvārambhaṇayoḥ anvārambhaṇānām
Locativeanvārambhaṇe anvārambhaṇayoḥ anvārambhaṇeṣu

Compound anvārambhaṇa -

Adverb -anvārambhaṇam -anvārambhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria