Declension table of ?anvārabhya

Deva

MasculineSingularDualPlural
Nominativeanvārabhyaḥ anvārabhyau anvārabhyāḥ
Vocativeanvārabhya anvārabhyau anvārabhyāḥ
Accusativeanvārabhyam anvārabhyau anvārabhyān
Instrumentalanvārabhyeṇa anvārabhyābhyām anvārabhyaiḥ anvārabhyebhiḥ
Dativeanvārabhyāya anvārabhyābhyām anvārabhyebhyaḥ
Ablativeanvārabhyāt anvārabhyābhyām anvārabhyebhyaḥ
Genitiveanvārabhyasya anvārabhyayoḥ anvārabhyāṇām
Locativeanvārabhye anvārabhyayoḥ anvārabhyeṣu

Compound anvārabhya -

Adverb -anvārabhyam -anvārabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria