Declension table of ?anvāpadīna

Deva

MasculineSingularDualPlural
Nominativeanvāpadīnaḥ anvāpadīnau anvāpadīnāḥ
Vocativeanvāpadīna anvāpadīnau anvāpadīnāḥ
Accusativeanvāpadīnam anvāpadīnau anvāpadīnān
Instrumentalanvāpadīnena anvāpadīnābhyām anvāpadīnaiḥ anvāpadīnebhiḥ
Dativeanvāpadīnāya anvāpadīnābhyām anvāpadīnebhyaḥ
Ablativeanvāpadīnāt anvāpadīnābhyām anvāpadīnebhyaḥ
Genitiveanvāpadīnasya anvāpadīnayoḥ anvāpadīnānām
Locativeanvāpadīne anvāpadīnayoḥ anvāpadīneṣu

Compound anvāpadīna -

Adverb -anvāpadīnam -anvāpadīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria