Declension table of ?anvādheya

Deva

NeuterSingularDualPlural
Nominativeanvādheyam anvādheye anvādheyāni
Vocativeanvādheya anvādheye anvādheyāni
Accusativeanvādheyam anvādheye anvādheyāni
Instrumentalanvādheyena anvādheyābhyām anvādheyaiḥ
Dativeanvādheyāya anvādheyābhyām anvādheyebhyaḥ
Ablativeanvādheyāt anvādheyābhyām anvādheyebhyaḥ
Genitiveanvādheyasya anvādheyayoḥ anvādheyānām
Locativeanvādheye anvādheyayoḥ anvādheyeṣu

Compound anvādheya -

Adverb -anvādheyam -anvādheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria