Declension table of ?anutsāha

Deva

NeuterSingularDualPlural
Nominativeanutsāham anutsāhe anutsāhāni
Vocativeanutsāha anutsāhe anutsāhāni
Accusativeanutsāham anutsāhe anutsāhāni
Instrumentalanutsāhena anutsāhābhyām anutsāhaiḥ
Dativeanutsāhāya anutsāhābhyām anutsāhebhyaḥ
Ablativeanutsāhāt anutsāhābhyām anutsāhebhyaḥ
Genitiveanutsāhasya anutsāhayoḥ anutsāhānām
Locativeanutsāhe anutsāhayoḥ anutsāheṣu

Compound anutsāha -

Adverb -anutsāham -anutsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria