Declension table of ?anutpūta

Deva

MasculineSingularDualPlural
Nominativeanutpūtaḥ anutpūtau anutpūtāḥ
Vocativeanutpūta anutpūtau anutpūtāḥ
Accusativeanutpūtam anutpūtau anutpūtān
Instrumentalanutpūtena anutpūtābhyām anutpūtaiḥ anutpūtebhiḥ
Dativeanutpūtāya anutpūtābhyām anutpūtebhyaḥ
Ablativeanutpūtāt anutpūtābhyām anutpūtebhyaḥ
Genitiveanutpūtasya anutpūtayoḥ anutpūtānām
Locativeanutpūte anutpūtayoḥ anutpūteṣu

Compound anutpūta -

Adverb -anutpūtam -anutpūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria